स्नेढृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नेढृ
स्नेढृणी
स्नेढॄणि
सम्बोधन
स्नेढः / स्नेढृ
स्नेढृणी
स्नेढॄणि
द्वितीया
स्नेढृ
स्नेढृणी
स्नेढॄणि
तृतीया
स्नेढ्रा / स्नेढृणा
स्नेढृभ्याम्
स्नेढृभिः
चतुर्थी
स्नेढ्रे / स्नेढृणे
स्नेढृभ्याम्
स्नेढृभ्यः
पञ्चमी
स्नेढुः / स्नेढृणः
स्नेढृभ्याम्
स्नेढृभ्यः
षष्ठी
स्नेढुः / स्नेढृणः
स्नेढ्रोः / स्नेढृणोः
स्नेढॄणाम्
सप्तमी
स्नेढरि / स्नेढृणि
स्नेढ्रोः / स्नेढृणोः
स्नेढृषु
 
एक
द्वि
बहु
प्रथमा
स्नेढृ
स्नेढृणी
स्नेढॄणि
सम्बोधन
स्नेढः / स्नेढृ
स्नेढृणी
स्नेढॄणि
द्वितीया
स्नेढृ
स्नेढृणी
स्नेढॄणि
तृतीया
स्नेढ्रा / स्नेढृणा
स्नेढृभ्याम्
स्नेढृभिः
चतुर्थी
स्नेढ्रे / स्नेढृणे
स्नेढृभ्याम्
स्नेढृभ्यः
पञ्चमी
स्नेढुः / स्नेढृणः
स्नेढृभ्याम्
स्नेढृभ्यः
षष्ठी
स्नेढुः / स्नेढृणः
स्नेढ्रोः / स्नेढृणोः
स्नेढॄणाम्
सप्तमी
स्नेढरि / स्नेढृणि
स्नेढ्रोः / स्नेढृणोः
स्नेढृषु


अन्याः