स्नेग्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नेग्धृ
स्नेग्धृणी
स्नेग्धॄणि
सम्बोधन
स्नेग्धः / स्नेग्धृ
स्नेग्धृणी
स्नेग्धॄणि
द्वितीया
स्नेग्धृ
स्नेग्धृणी
स्नेग्धॄणि
तृतीया
स्नेग्ध्रा / स्नेग्धृणा
स्नेग्धृभ्याम्
स्नेग्धृभिः
चतुर्थी
स्नेग्ध्रे / स्नेग्धृणे
स्नेग्धृभ्याम्
स्नेग्धृभ्यः
पञ्चमी
स्नेग्धुः / स्नेग्धृणः
स्नेग्धृभ्याम्
स्नेग्धृभ्यः
षष्ठी
स्नेग्धुः / स्नेग्धृणः
स्नेग्ध्रोः / स्नेग्धृणोः
स्नेग्धॄणाम्
सप्तमी
स्नेग्धरि / स्नेग्धृणि
स्नेग्ध्रोः / स्नेग्धृणोः
स्नेग्धृषु
 
एक
द्वि
बहु
प्रथमा
स्नेग्धृ
स्नेग्धृणी
स्नेग्धॄणि
सम्बोधन
स्नेग्धः / स्नेग्धृ
स्नेग्धृणी
स्नेग्धॄणि
द्वितीया
स्नेग्धृ
स्नेग्धृणी
स्नेग्धॄणि
तृतीया
स्नेग्ध्रा / स्नेग्धृणा
स्नेग्धृभ्याम्
स्नेग्धृभिः
चतुर्थी
स्नेग्ध्रे / स्नेग्धृणे
स्नेग्धृभ्याम्
स्नेग्धृभ्यः
पञ्चमी
स्नेग्धुः / स्नेग्धृणः
स्नेग्धृभ्याम्
स्नेग्धृभ्यः
षष्ठी
स्नेग्धुः / स्नेग्धृणः
स्नेग्ध्रोः / स्नेग्धृणोः
स्नेग्धॄणाम्
सप्तमी
स्नेग्धरि / स्नेग्धृणि
स्नेग्ध्रोः / स्नेग्धृणोः
स्नेग्धृषु


अन्याः