स्नुवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नुवत् / स्नुवद्
स्नुवती
स्नुवन्ति
सम्बोधन
स्नुवत् / स्नुवद्
स्नुवती
स्नुवन्ति
द्वितीया
स्नुवत् / स्नुवद्
स्नुवती
स्नुवन्ति
तृतीया
स्नुवता
स्नुवद्भ्याम्
स्नुवद्भिः
चतुर्थी
स्नुवते
स्नुवद्भ्याम्
स्नुवद्भ्यः
पञ्चमी
स्नुवतः
स्नुवद्भ्याम्
स्नुवद्भ्यः
षष्ठी
स्नुवतः
स्नुवतोः
स्नुवताम्
सप्तमी
स्नुवति
स्नुवतोः
स्नुवत्सु
 
एक
द्वि
बहु
प्रथमा
स्नुवत् / स्नुवद्
स्नुवती
स्नुवन्ति
सम्बोधन
स्नुवत् / स्नुवद्
स्नुवती
स्नुवन्ति
द्वितीया
स्नुवत् / स्नुवद्
स्नुवती
स्नुवन्ति
तृतीया
स्नुवता
स्नुवद्भ्याम्
स्नुवद्भिः
चतुर्थी
स्नुवते
स्नुवद्भ्याम्
स्नुवद्भ्यः
पञ्चमी
स्नुवतः
स्नुवद्भ्याम्
स्नुवद्भ्यः
षष्ठी
स्नुवतः
स्नुवतोः
स्नुवताम्
सप्तमी
स्नुवति
स्नुवतोः
स्नुवत्सु


अन्याः