स्नुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नुतवत् / स्नुतवद्
स्नुतवती
स्नुतवन्ति
सम्बोधन
स्नुतवत् / स्नुतवद्
स्नुतवती
स्नुतवन्ति
द्वितीया
स्नुतवत् / स्नुतवद्
स्नुतवती
स्नुतवन्ति
तृतीया
स्नुतवता
स्नुतवद्भ्याम्
स्नुतवद्भिः
चतुर्थी
स्नुतवते
स्नुतवद्भ्याम्
स्नुतवद्भ्यः
पञ्चमी
स्नुतवतः
स्नुतवद्भ्याम्
स्नुतवद्भ्यः
षष्ठी
स्नुतवतः
स्नुतवतोः
स्नुतवताम्
सप्तमी
स्नुतवति
स्नुतवतोः
स्नुतवत्सु
 
एक
द्वि
बहु
प्रथमा
स्नुतवत् / स्नुतवद्
स्नुतवती
स्नुतवन्ति
सम्बोधन
स्नुतवत् / स्नुतवद्
स्नुतवती
स्नुतवन्ति
द्वितीया
स्नुतवत् / स्नुतवद्
स्नुतवती
स्नुतवन्ति
तृतीया
स्नुतवता
स्नुतवद्भ्याम्
स्नुतवद्भिः
चतुर्थी
स्नुतवते
स्नुतवद्भ्याम्
स्नुतवद्भ्यः
पञ्चमी
स्नुतवतः
स्नुतवद्भ्याम्
स्नुतवद्भ्यः
षष्ठी
स्नुतवतः
स्नुतवतोः
स्नुतवताम्
सप्तमी
स्नुतवति
स्नुतवतोः
स्नुतवत्सु


अन्याः