स्निग्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्निग्धवत् / स्निग्धवद्
स्निग्धवती
स्निग्धवन्ति
सम्बोधन
स्निग्धवत् / स्निग्धवद्
स्निग्धवती
स्निग्धवन्ति
द्वितीया
स्निग्धवत् / स्निग्धवद्
स्निग्धवती
स्निग्धवन्ति
तृतीया
स्निग्धवता
स्निग्धवद्भ्याम्
स्निग्धवद्भिः
चतुर्थी
स्निग्धवते
स्निग्धवद्भ्याम्
स्निग्धवद्भ्यः
पञ्चमी
स्निग्धवतः
स्निग्धवद्भ्याम्
स्निग्धवद्भ्यः
षष्ठी
स्निग्धवतः
स्निग्धवतोः
स्निग्धवताम्
सप्तमी
स्निग्धवति
स्निग्धवतोः
स्निग्धवत्सु
 
एक
द्वि
बहु
प्रथमा
स्निग्धवत् / स्निग्धवद्
स्निग्धवती
स्निग्धवन्ति
सम्बोधन
स्निग्धवत् / स्निग्धवद्
स्निग्धवती
स्निग्धवन्ति
द्वितीया
स्निग्धवत् / स्निग्धवद्
स्निग्धवती
स्निग्धवन्ति
तृतीया
स्निग्धवता
स्निग्धवद्भ्याम्
स्निग्धवद्भिः
चतुर्थी
स्निग्धवते
स्निग्धवद्भ्याम्
स्निग्धवद्भ्यः
पञ्चमी
स्निग्धवतः
स्निग्धवद्भ्याम्
स्निग्धवद्भ्यः
षष्ठी
स्निग्धवतः
स्निग्धवतोः
स्निग्धवताम्
सप्तमी
स्निग्धवति
स्निग्धवतोः
स्निग्धवत्सु


अन्याः