स्नानागार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नानागारम्
स्नानागारे
स्नानागाराणि
सम्बोधन
स्नानागार
स्नानागारे
स्नानागाराणि
द्वितीया
स्नानागारम्
स्नानागारे
स्नानागाराणि
तृतीया
स्नानागारेण
स्नानागाराभ्याम्
स्नानागारैः
चतुर्थी
स्नानागाराय
स्नानागाराभ्याम्
स्नानागारेभ्यः
पञ्चमी
स्नानागारात् / स्नानागाराद्
स्नानागाराभ्याम्
स्नानागारेभ्यः
षष्ठी
स्नानागारस्य
स्नानागारयोः
स्नानागाराणाम्
सप्तमी
स्नानागारे
स्नानागारयोः
स्नानागारेषु
 
एक
द्वि
बहु
प्रथमा
स्नानागारम्
स्नानागारे
स्नानागाराणि
सम्बोधन
स्नानागार
स्नानागारे
स्नानागाराणि
द्वितीया
स्नानागारम्
स्नानागारे
स्नानागाराणि
तृतीया
स्नानागारेण
स्नानागाराभ्याम्
स्नानागारैः
चतुर्थी
स्नानागाराय
स्नानागाराभ्याम्
स्नानागारेभ्यः
पञ्चमी
स्नानागारात् / स्नानागाराद्
स्नानागाराभ्याम्
स्नानागारेभ्यः
षष्ठी
स्नानागारस्य
स्नानागारयोः
स्नानागाराणाम्
सप्तमी
स्नानागारे
स्नानागारयोः
स्नानागारेषु