स्नात् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नात् / स्नाद्
स्नान्ती / स्नाती
स्नान्ति
सम्बोधन
स्नात् / स्नाद्
स्नान्ती / स्नाती
स्नान्ति
द्वितीया
स्नात् / स्नाद्
स्नान्ती / स्नाती
स्नान्ति
तृतीया
स्नाता
स्नाद्भ्याम्
स्नाद्भिः
चतुर्थी
स्नाते
स्नाद्भ्याम्
स्नाद्भ्यः
पञ्चमी
स्नातः
स्नाद्भ्याम्
स्नाद्भ्यः
षष्ठी
स्नातः
स्नातोः
स्नाताम्
सप्तमी
स्नाति
स्नातोः
स्नात्सु
 
एक
द्वि
बहु
प्रथमा
स्नात् / स्नाद्
स्नान्ती / स्नाती
स्नान्ति
सम्बोधन
स्नात् / स्नाद्
स्नान्ती / स्नाती
स्नान्ति
द्वितीया
स्नात् / स्नाद्
स्नान्ती / स्नाती
स्नान्ति
तृतीया
स्नाता
स्नाद्भ्याम्
स्नाद्भिः
चतुर्थी
स्नाते
स्नाद्भ्याम्
स्नाद्भ्यः
पञ्चमी
स्नातः
स्नाद्भ्याम्
स्नाद्भ्यः
षष्ठी
स्नातः
स्नातोः
स्नाताम्
सप्तमी
स्नाति
स्नातोः
स्नात्सु


अन्याः