स्नातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नातृ
स्नातृणी
स्नातॄणि
सम्बोधन
स्नातः / स्नातृ
स्नातृणी
स्नातॄणि
द्वितीया
स्नातृ
स्नातृणी
स्नातॄणि
तृतीया
स्नात्रा / स्नातृणा
स्नातृभ्याम्
स्नातृभिः
चतुर्थी
स्नात्रे / स्नातृणे
स्नातृभ्याम्
स्नातृभ्यः
पञ्चमी
स्नातुः / स्नातृणः
स्नातृभ्याम्
स्नातृभ्यः
षष्ठी
स्नातुः / स्नातृणः
स्नात्रोः / स्नातृणोः
स्नातॄणाम्
सप्तमी
स्नातरि / स्नातृणि
स्नात्रोः / स्नातृणोः
स्नातृषु
 
एक
द्वि
बहु
प्रथमा
स्नातृ
स्नातृणी
स्नातॄणि
सम्बोधन
स्नातः / स्नातृ
स्नातृणी
स्नातॄणि
द्वितीया
स्नातृ
स्नातृणी
स्नातॄणि
तृतीया
स्नात्रा / स्नातृणा
स्नातृभ्याम्
स्नातृभिः
चतुर्थी
स्नात्रे / स्नातृणे
स्नातृभ्याम्
स्नातृभ्यः
पञ्चमी
स्नातुः / स्नातृणः
स्नातृभ्याम्
स्नातृभ्यः
षष्ठी
स्नातुः / स्नातृणः
स्नात्रोः / स्नातृणोः
स्नातॄणाम्
सप्तमी
स्नातरि / स्नातृणि
स्नात्रोः / स्नातृणोः
स्नातृषु


अन्याः