स्नातवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नातवत् / स्नातवद्
स्नातवती
स्नातवन्ति
सम्बोधन
स्नातवत् / स्नातवद्
स्नातवती
स्नातवन्ति
द्वितीया
स्नातवत् / स्नातवद्
स्नातवती
स्नातवन्ति
तृतीया
स्नातवता
स्नातवद्भ्याम्
स्नातवद्भिः
चतुर्थी
स्नातवते
स्नातवद्भ्याम्
स्नातवद्भ्यः
पञ्चमी
स्नातवतः
स्नातवद्भ्याम्
स्नातवद्भ्यः
षष्ठी
स्नातवतः
स्नातवतोः
स्नातवताम्
सप्तमी
स्नातवति
स्नातवतोः
स्नातवत्सु
 
एक
द्वि
बहु
प्रथमा
स्नातवत् / स्नातवद्
स्नातवती
स्नातवन्ति
सम्बोधन
स्नातवत् / स्नातवद्
स्नातवती
स्नातवन्ति
द्वितीया
स्नातवत् / स्नातवद्
स्नातवती
स्नातवन्ति
तृतीया
स्नातवता
स्नातवद्भ्याम्
स्नातवद्भिः
चतुर्थी
स्नातवते
स्नातवद्भ्याम्
स्नातवद्भ्यः
पञ्चमी
स्नातवतः
स्नातवद्भ्याम्
स्नातवद्भ्यः
षष्ठी
स्नातवतः
स्नातवतोः
स्नातवताम्
सप्तमी
स्नातवति
स्नातवतोः
स्नातवत्सु


अन्याः