स्नस्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नस्यत् / स्नस्यद्
स्नस्यन्ती
स्नस्यन्ति
सम्बोधन
स्नस्यत् / स्नस्यद्
स्नस्यन्ती
स्नस्यन्ति
द्वितीया
स्नस्यत् / स्नस्यद्
स्नस्यन्ती
स्नस्यन्ति
तृतीया
स्नस्यता
स्नस्यद्भ्याम्
स्नस्यद्भिः
चतुर्थी
स्नस्यते
स्नस्यद्भ्याम्
स्नस्यद्भ्यः
पञ्चमी
स्नस्यतः
स्नस्यद्भ्याम्
स्नस्यद्भ्यः
षष्ठी
स्नस्यतः
स्नस्यतोः
स्नस्यताम्
सप्तमी
स्नस्यति
स्नस्यतोः
स्नस्यत्सु
 
एक
द्वि
बहु
प्रथमा
स्नस्यत् / स्नस्यद्
स्नस्यन्ती
स्नस्यन्ति
सम्बोधन
स्नस्यत् / स्नस्यद्
स्नस्यन्ती
स्नस्यन्ति
द्वितीया
स्नस्यत् / स्नस्यद्
स्नस्यन्ती
स्नस्यन्ति
तृतीया
स्नस्यता
स्नस्यद्भ्याम्
स्नस्यद्भिः
चतुर्थी
स्नस्यते
स्नस्यद्भ्याम्
स्नस्यद्भ्यः
पञ्चमी
स्नस्यतः
स्नस्यद्भ्याम्
स्नस्यद्भ्यः
षष्ठी
स्नस्यतः
स्नस्यतोः
स्नस्यताम्
सप्तमी
स्नस्यति
स्नस्यतोः
स्नस्यत्सु


अन्याः