स्नस्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नस्तवत् / स्नस्तवद्
स्नस्तवती
स्नस्तवन्ति
सम्बोधन
स्नस्तवत् / स्नस्तवद्
स्नस्तवती
स्नस्तवन्ति
द्वितीया
स्नस्तवत् / स्नस्तवद्
स्नस्तवती
स्नस्तवन्ति
तृतीया
स्नस्तवता
स्नस्तवद्भ्याम्
स्नस्तवद्भिः
चतुर्थी
स्नस्तवते
स्नस्तवद्भ्याम्
स्नस्तवद्भ्यः
पञ्चमी
स्नस्तवतः
स्नस्तवद्भ्याम्
स्नस्तवद्भ्यः
षष्ठी
स्नस्तवतः
स्नस्तवतोः
स्नस्तवताम्
सप्तमी
स्नस्तवति
स्नस्तवतोः
स्नस्तवत्सु
 
एक
द्वि
बहु
प्रथमा
स्नस्तवत् / स्नस्तवद्
स्नस्तवती
स्नस्तवन्ति
सम्बोधन
स्नस्तवत् / स्नस्तवद्
स्नस्तवती
स्नस्तवन्ति
द्वितीया
स्नस्तवत् / स्नस्तवद्
स्नस्तवती
स्नस्तवन्ति
तृतीया
स्नस्तवता
स्नस्तवद्भ्याम्
स्नस्तवद्भिः
चतुर्थी
स्नस्तवते
स्नस्तवद्भ्याम्
स्नस्तवद्भ्यः
पञ्चमी
स्नस्तवतः
स्नस्तवद्भ्याम्
स्नस्तवद्भ्यः
षष्ठी
स्नस्तवतः
स्नस्तवतोः
स्नस्तवताम्
सप्तमी
स्नस्तवति
स्नस्तवतोः
स्नस्तवत्सु


अन्याः