स्नसितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नसितृ
स्नसितृणी
स्नसितॄणि
सम्बोधन
स्नसितः / स्नसितृ
स्नसितृणी
स्नसितॄणि
द्वितीया
स्नसितृ
स्नसितृणी
स्नसितॄणि
तृतीया
स्नसित्रा / स्नसितृणा
स्नसितृभ्याम्
स्नसितृभिः
चतुर्थी
स्नसित्रे / स्नसितृणे
स्नसितृभ्याम्
स्नसितृभ्यः
पञ्चमी
स्नसितुः / स्नसितृणः
स्नसितृभ्याम्
स्नसितृभ्यः
षष्ठी
स्नसितुः / स्नसितृणः
स्नसित्रोः / स्नसितृणोः
स्नसितॄणाम्
सप्तमी
स्नसितरि / स्नसितृणि
स्नसित्रोः / स्नसितृणोः
स्नसितृषु
 
एक
द्वि
बहु
प्रथमा
स्नसितृ
स्नसितृणी
स्नसितॄणि
सम्बोधन
स्नसितः / स्नसितृ
स्नसितृणी
स्नसितॄणि
द्वितीया
स्नसितृ
स्नसितृणी
स्नसितॄणि
तृतीया
स्नसित्रा / स्नसितृणा
स्नसितृभ्याम्
स्नसितृभिः
चतुर्थी
स्नसित्रे / स्नसितृणे
स्नसितृभ्याम्
स्नसितृभ्यः
पञ्चमी
स्नसितुः / स्नसितृणः
स्नसितृभ्याम्
स्नसितृभ्यः
षष्ठी
स्नसितुः / स्नसितृणः
स्नसित्रोः / स्नसितृणोः
स्नसितॄणाम्
सप्तमी
स्नसितरि / स्नसितृणि
स्नसित्रोः / स्नसितृणोः
स्नसितृषु


अन्याः