स्थैर्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थैर्यम्
स्थैर्ये
स्थैर्याणि
सम्बोधन
स्थैर्य
स्थैर्ये
स्थैर्याणि
द्वितीया
स्थैर्यम्
स्थैर्ये
स्थैर्याणि
तृतीया
स्थैर्येण
स्थैर्याभ्याम्
स्थैर्यैः
चतुर्थी
स्थैर्याय
स्थैर्याभ्याम्
स्थैर्येभ्यः
पञ्चमी
स्थैर्यात् / स्थैर्याद्
स्थैर्याभ्याम्
स्थैर्येभ्यः
षष्ठी
स्थैर्यस्य
स्थैर्ययोः
स्थैर्याणाम्
सप्तमी
स्थैर्ये
स्थैर्ययोः
स्थैर्येषु
 
एक
द्वि
बहु
प्रथमा
स्थैर्यम्
स्थैर्ये
स्थैर्याणि
सम्बोधन
स्थैर्य
स्थैर्ये
स्थैर्याणि
द्वितीया
स्थैर्यम्
स्थैर्ये
स्थैर्याणि
तृतीया
स्थैर्येण
स्थैर्याभ्याम्
स्थैर्यैः
चतुर्थी
स्थैर्याय
स्थैर्याभ्याम्
स्थैर्येभ्यः
पञ्चमी
स्थैर्यात् / स्थैर्याद्
स्थैर्याभ्याम्
स्थैर्येभ्यः
षष्ठी
स्थैर्यस्य
स्थैर्ययोः
स्थैर्याणाम्
सप्तमी
स्थैर्ये
स्थैर्ययोः
स्थैर्येषु