स्थूलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थूलितवत् / स्थूलितवद्
स्थूलितवती
स्थूलितवन्ति
सम्बोधन
स्थूलितवत् / स्थूलितवद्
स्थूलितवती
स्थूलितवन्ति
द्वितीया
स्थूलितवत् / स्थूलितवद्
स्थूलितवती
स्थूलितवन्ति
तृतीया
स्थूलितवता
स्थूलितवद्भ्याम्
स्थूलितवद्भिः
चतुर्थी
स्थूलितवते
स्थूलितवद्भ्याम्
स्थूलितवद्भ्यः
पञ्चमी
स्थूलितवतः
स्थूलितवद्भ्याम्
स्थूलितवद्भ्यः
षष्ठी
स्थूलितवतः
स्थूलितवतोः
स्थूलितवताम्
सप्तमी
स्थूलितवति
स्थूलितवतोः
स्थूलितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्थूलितवत् / स्थूलितवद्
स्थूलितवती
स्थूलितवन्ति
सम्बोधन
स्थूलितवत् / स्थूलितवद्
स्थूलितवती
स्थूलितवन्ति
द्वितीया
स्थूलितवत् / स्थूलितवद्
स्थूलितवती
स्थूलितवन्ति
तृतीया
स्थूलितवता
स्थूलितवद्भ्याम्
स्थूलितवद्भिः
चतुर्थी
स्थूलितवते
स्थूलितवद्भ्याम्
स्थूलितवद्भ्यः
पञ्चमी
स्थूलितवतः
स्थूलितवद्भ्याम्
स्थूलितवद्भ्यः
षष्ठी
स्थूलितवतः
स्थूलितवतोः
स्थूलितवताम्
सप्तमी
स्थूलितवति
स्थूलितवतोः
स्थूलितवत्सु


अन्याः