स्थुडितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
सम्बोधन
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
द्वितीया
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
तृतीया
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
चतुर्थी
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
पञ्चमी
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
षष्ठी
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
सप्तमी
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु
 
एक
द्वि
बहु
प्रथमा
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
सम्बोधन
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
द्वितीया
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
तृतीया
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
चतुर्थी
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
पञ्चमी
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
षष्ठी
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
सप्तमी
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु


अन्याः