स्थुडितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थुडितवत् / स्थुडितवद्
स्थुडितवती
स्थुडितवन्ति
सम्बोधन
स्थुडितवत् / स्थुडितवद्
स्थुडितवती
स्थुडितवन्ति
द्वितीया
स्थुडितवत् / स्थुडितवद्
स्थुडितवती
स्थुडितवन्ति
तृतीया
स्थुडितवता
स्थुडितवद्भ्याम्
स्थुडितवद्भिः
चतुर्थी
स्थुडितवते
स्थुडितवद्भ्याम्
स्थुडितवद्भ्यः
पञ्चमी
स्थुडितवतः
स्थुडितवद्भ्याम्
स्थुडितवद्भ्यः
षष्ठी
स्थुडितवतः
स्थुडितवतोः
स्थुडितवताम्
सप्तमी
स्थुडितवति
स्थुडितवतोः
स्थुडितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्थुडितवत् / स्थुडितवद्
स्थुडितवती
स्थुडितवन्ति
सम्बोधन
स्थुडितवत् / स्थुडितवद्
स्थुडितवती
स्थुडितवन्ति
द्वितीया
स्थुडितवत् / स्थुडितवद्
स्थुडितवती
स्थुडितवन्ति
तृतीया
स्थुडितवता
स्थुडितवद्भ्याम्
स्थुडितवद्भिः
चतुर्थी
स्थुडितवते
स्थुडितवद्भ्याम्
स्थुडितवद्भ्यः
पञ्चमी
स्थुडितवतः
स्थुडितवद्भ्याम्
स्थुडितवद्भ्यः
षष्ठी
स्थुडितवतः
स्थुडितवतोः
स्थुडितवताम्
सप्तमी
स्थुडितवति
स्थुडितवतोः
स्थुडितवत्सु


अन्याः