स्थुडत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थुडत् / स्थुडद्
स्थुडन्ती / स्थुडती
स्थुडन्ति
सम्बोधन
स्थुडत् / स्थुडद्
स्थुडन्ती / स्थुडती
स्थुडन्ति
द्वितीया
स्थुडत् / स्थुडद्
स्थुडन्ती / स्थुडती
स्थुडन्ति
तृतीया
स्थुडता
स्थुडद्भ्याम्
स्थुडद्भिः
चतुर्थी
स्थुडते
स्थुडद्भ्याम्
स्थुडद्भ्यः
पञ्चमी
स्थुडतः
स्थुडद्भ्याम्
स्थुडद्भ्यः
षष्ठी
स्थुडतः
स्थुडतोः
स्थुडताम्
सप्तमी
स्थुडति
स्थुडतोः
स्थुडत्सु
 
एक
द्वि
बहु
प्रथमा
स्थुडत् / स्थुडद्
स्थुडन्ती / स्थुडती
स्थुडन्ति
सम्बोधन
स्थुडत् / स्थुडद्
स्थुडन्ती / स्थुडती
स्थुडन्ति
द्वितीया
स्थुडत् / स्थुडद्
स्थुडन्ती / स्थुडती
स्थुडन्ति
तृतीया
स्थुडता
स्थुडद्भ्याम्
स्थुडद्भिः
चतुर्थी
स्थुडते
स्थुडद्भ्याम्
स्थुडद्भ्यः
पञ्चमी
स्थुडतः
स्थुडद्भ्याम्
स्थुडद्भ्यः
षष्ठी
स्थुडतः
स्थुडतोः
स्थुडताम्
सप्तमी
स्थुडति
स्थुडतोः
स्थुडत्सु


अन्याः