स्थितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थितवत् / स्थितवद्
स्थितवती
स्थितवन्ति
सम्बोधन
स्थितवत् / स्थितवद्
स्थितवती
स्थितवन्ति
द्वितीया
स्थितवत् / स्थितवद्
स्थितवती
स्थितवन्ति
तृतीया
स्थितवता
स्थितवद्भ्याम्
स्थितवद्भिः
चतुर्थी
स्थितवते
स्थितवद्भ्याम्
स्थितवद्भ्यः
पञ्चमी
स्थितवतः
स्थितवद्भ्याम्
स्थितवद्भ्यः
षष्ठी
स्थितवतः
स्थितवतोः
स्थितवताम्
सप्तमी
स्थितवति
स्थितवतोः
स्थितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्थितवत् / स्थितवद्
स्थितवती
स्थितवन्ति
सम्बोधन
स्थितवत् / स्थितवद्
स्थितवती
स्थितवन्ति
द्वितीया
स्थितवत् / स्थितवद्
स्थितवती
स्थितवन्ति
तृतीया
स्थितवता
स्थितवद्भ्याम्
स्थितवद्भिः
चतुर्थी
स्थितवते
स्थितवद्भ्याम्
स्थितवद्भ्यः
पञ्चमी
स्थितवतः
स्थितवद्भ्याम्
स्थितवद्भ्यः
षष्ठी
स्थितवतः
स्थितवतोः
स्थितवताम्
सप्तमी
स्थितवति
स्थितवतोः
स्थितवत्सु


अन्याः