स्थायिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थायिका
स्थायिके
स्थायिकाः
सम्बोधन
स्थायिके
स्थायिके
स्थायिकाः
द्वितीया
स्थायिकाम्
स्थायिके
स्थायिकाः
तृतीया
स्थायिकया
स्थायिकाभ्याम्
स्थायिकाभिः
चतुर्थी
स्थायिकायै
स्थायिकाभ्याम्
स्थायिकाभ्यः
पञ्चमी
स्थायिकायाः
स्थायिकाभ्याम्
स्थायिकाभ्यः
षष्ठी
स्थायिकायाः
स्थायिकयोः
स्थायिकानाम्
सप्तमी
स्थायिकायाम्
स्थायिकयोः
स्थायिकासु
 
एक
द्वि
बहु
प्रथमा
स्थायिका
स्थायिके
स्थायिकाः
सम्बोधन
स्थायिके
स्थायिके
स्थायिकाः
द्वितीया
स्थायिकाम्
स्थायिके
स्थायिकाः
तृतीया
स्थायिकया
स्थायिकाभ्याम्
स्थायिकाभिः
चतुर्थी
स्थायिकायै
स्थायिकाभ्याम्
स्थायिकाभ्यः
पञ्चमी
स्थायिकायाः
स्थायिकाभ्याम्
स्थायिकाभ्यः
षष्ठी
स्थायिकायाः
स्थायिकयोः
स्थायिकानाम्
सप्तमी
स्थायिकायाम्
स्थायिकयोः
स्थायिकासु