स्थायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थायकः
स्थायकौ
स्थायकाः
सम्बोधन
स्थायक
स्थायकौ
स्थायकाः
द्वितीया
स्थायकम्
स्थायकौ
स्थायकान्
तृतीया
स्थायकेन
स्थायकाभ्याम्
स्थायकैः
चतुर्थी
स्थायकाय
स्थायकाभ्याम्
स्थायकेभ्यः
पञ्चमी
स्थायकात् / स्थायकाद्
स्थायकाभ्याम्
स्थायकेभ्यः
षष्ठी
स्थायकस्य
स्थायकयोः
स्थायकानाम्
सप्तमी
स्थायके
स्थायकयोः
स्थायकेषु
 
एक
द्वि
बहु
प्रथमा
स्थायकः
स्थायकौ
स्थायकाः
सम्बोधन
स्थायक
स्थायकौ
स्थायकाः
द्वितीया
स्थायकम्
स्थायकौ
स्थायकान्
तृतीया
स्थायकेन
स्थायकाभ्याम्
स्थायकैः
चतुर्थी
स्थायकाय
स्थायकाभ्याम्
स्थायकेभ्यः
पञ्चमी
स्थायकात् / स्थायकाद्
स्थायकाभ्याम्
स्थायकेभ्यः
षष्ठी
स्थायकस्य
स्थायकयोः
स्थायकानाम्
सप्तमी
स्थायके
स्थायकयोः
स्थायकेषु


अन्याः