स्थापन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थापनम्
स्थापने
स्थापनानि
सम्बोधन
स्थापन
स्थापने
स्थापनानि
द्वितीया
स्थापनम्
स्थापने
स्थापनानि
तृतीया
स्थापनेन
स्थापनाभ्याम्
स्थापनैः
चतुर्थी
स्थापनाय
स्थापनाभ्याम्
स्थापनेभ्यः
पञ्चमी
स्थापनात् / स्थापनाद्
स्थापनाभ्याम्
स्थापनेभ्यः
षष्ठी
स्थापनस्य
स्थापनयोः
स्थापनानाम्
सप्तमी
स्थापने
स्थापनयोः
स्थापनेषु
 
एक
द्वि
बहु
प्रथमा
स्थापनम्
स्थापने
स्थापनानि
सम्बोधन
स्थापन
स्थापने
स्थापनानि
द्वितीया
स्थापनम्
स्थापने
स्थापनानि
तृतीया
स्थापनेन
स्थापनाभ्याम्
स्थापनैः
चतुर्थी
स्थापनाय
स्थापनाभ्याम्
स्थापनेभ्यः
पञ्चमी
स्थापनात् / स्थापनाद्
स्थापनाभ्याम्
स्थापनेभ्यः
षष्ठी
स्थापनस्य
स्थापनयोः
स्थापनानाम्
सप्तमी
स्थापने
स्थापनयोः
स्थापनेषु