स्थात्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थात्री
स्थात्र्यौ
स्थात्र्यः
सम्बोधन
स्थात्रि
स्थात्र्यौ
स्थात्र्यः
द्वितीया
स्थात्रीम्
स्थात्र्यौ
स्थात्रीः
तृतीया
स्थात्र्या
स्थात्रीभ्याम्
स्थात्रीभिः
चतुर्थी
स्थात्र्यै
स्थात्रीभ्याम्
स्थात्रीभ्यः
पञ्चमी
स्थात्र्याः
स्थात्रीभ्याम्
स्थात्रीभ्यः
षष्ठी
स्थात्र्याः
स्थात्र्योः
स्थात्रीणाम्
सप्तमी
स्थात्र्याम्
स्थात्र्योः
स्थात्रीषु
 
एक
द्वि
बहु
प्रथमा
स्थात्री
स्थात्र्यौ
स्थात्र्यः
सम्बोधन
स्थात्रि
स्थात्र्यौ
स्थात्र्यः
द्वितीया
स्थात्रीम्
स्थात्र्यौ
स्थात्रीः
तृतीया
स्थात्र्या
स्थात्रीभ्याम्
स्थात्रीभिः
चतुर्थी
स्थात्र्यै
स्थात्रीभ्याम्
स्थात्रीभ्यः
पञ्चमी
स्थात्र्याः
स्थात्रीभ्याम्
स्थात्रीभ्यः
षष्ठी
स्थात्र्याः
स्थात्र्योः
स्थात्रीणाम्
सप्तमी
स्थात्र्याम्
स्थात्र्योः
स्थात्रीषु


अन्याः