स्थातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थातृ
स्थातृणी
स्थातॄणि
सम्बोधन
स्थातः / स्थातृ
स्थातृणी
स्थातॄणि
द्वितीया
स्थातृ
स्थातृणी
स्थातॄणि
तृतीया
स्थात्रा / स्थातृणा
स्थातृभ्याम्
स्थातृभिः
चतुर्थी
स्थात्रे / स्थातृणे
स्थातृभ्याम्
स्थातृभ्यः
पञ्चमी
स्थातुः / स्थातृणः
स्थातृभ्याम्
स्थातृभ्यः
षष्ठी
स्थातुः / स्थातृणः
स्थात्रोः / स्थातृणोः
स्थातॄणाम्
सप्तमी
स्थातरि / स्थातृणि
स्थात्रोः / स्थातृणोः
स्थातृषु
 
एक
द्वि
बहु
प्रथमा
स्थातृ
स्थातृणी
स्थातॄणि
सम्बोधन
स्थातः / स्थातृ
स्थातृणी
स्थातॄणि
द्वितीया
स्थातृ
स्थातृणी
स्थातॄणि
तृतीया
स्थात्रा / स्थातृणा
स्थातृभ्याम्
स्थातृभिः
चतुर्थी
स्थात्रे / स्थातृणे
स्थातृभ्याम्
स्थातृभ्यः
पञ्चमी
स्थातुः / स्थातृणः
स्थातृभ्याम्
स्थातृभ्यः
षष्ठी
स्थातुः / स्थातृणः
स्थात्रोः / स्थातृणोः
स्थातॄणाम्
सप्तमी
स्थातरि / स्थातृणि
स्थात्रोः / स्थातृणोः
स्थातृषु


अन्याः