स्थातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थाता
स्थातारौ
स्थातारः
सम्बोधन
स्थातः
स्थातारौ
स्थातारः
द्वितीया
स्थातारम्
स्थातारौ
स्थातॄन्
तृतीया
स्थात्रा
स्थातृभ्याम्
स्थातृभिः
चतुर्थी
स्थात्रे
स्थातृभ्याम्
स्थातृभ्यः
पञ्चमी
स्थातुः
स्थातृभ्याम्
स्थातृभ्यः
षष्ठी
स्थातुः
स्थात्रोः
स्थातॄणाम्
सप्तमी
स्थातरि
स्थात्रोः
स्थातृषु
 
एक
द्वि
बहु
प्रथमा
स्थाता
स्थातारौ
स्थातारः
सम्बोधन
स्थातः
स्थातारौ
स्थातारः
द्वितीया
स्थातारम्
स्थातारौ
स्थातॄन्
तृतीया
स्थात्रा
स्थातृभ्याम्
स्थातृभिः
चतुर्थी
स्थात्रे
स्थातृभ्याम्
स्थातृभ्यः
पञ्चमी
स्थातुः
स्थातृभ्याम्
स्थातृभ्यः
षष्ठी
स्थातुः
स्थात्रोः
स्थातॄणाम्
सप्तमी
स्थातरि
स्थात्रोः
स्थातृषु


अन्याः