स्थातव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थातव्या
स्थातव्ये
स्थातव्याः
सम्बोधन
स्थातव्ये
स्थातव्ये
स्थातव्याः
द्वितीया
स्थातव्याम्
स्थातव्ये
स्थातव्याः
तृतीया
स्थातव्यया
स्थातव्याभ्याम्
स्थातव्याभिः
चतुर्थी
स्थातव्यायै
स्थातव्याभ्याम्
स्थातव्याभ्यः
पञ्चमी
स्थातव्यायाः
स्थातव्याभ्याम्
स्थातव्याभ्यः
षष्ठी
स्थातव्यायाः
स्थातव्ययोः
स्थातव्यानाम्
सप्तमी
स्थातव्यायाम्
स्थातव्ययोः
स्थातव्यासु
 
एक
द्वि
बहु
प्रथमा
स्थातव्या
स्थातव्ये
स्थातव्याः
सम्बोधन
स्थातव्ये
स्थातव्ये
स्थातव्याः
द्वितीया
स्थातव्याम्
स्थातव्ये
स्थातव्याः
तृतीया
स्थातव्यया
स्थातव्याभ्याम्
स्थातव्याभिः
चतुर्थी
स्थातव्यायै
स्थातव्याभ्याम्
स्थातव्याभ्यः
पञ्चमी
स्थातव्यायाः
स्थातव्याभ्याम्
स्थातव्याभ्यः
षष्ठी
स्थातव्यायाः
स्थातव्ययोः
स्थातव्यानाम्
सप्तमी
स्थातव्यायाम्
स्थातव्ययोः
स्थातव्यासु


अन्याः