स्थातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थातव्यः
स्थातव्यौ
स्थातव्याः
सम्बोधन
स्थातव्य
स्थातव्यौ
स्थातव्याः
द्वितीया
स्थातव्यम्
स्थातव्यौ
स्थातव्यान्
तृतीया
स्थातव्येन
स्थातव्याभ्याम्
स्थातव्यैः
चतुर्थी
स्थातव्याय
स्थातव्याभ्याम्
स्थातव्येभ्यः
पञ्चमी
स्थातव्यात् / स्थातव्याद्
स्थातव्याभ्याम्
स्थातव्येभ्यः
षष्ठी
स्थातव्यस्य
स्थातव्ययोः
स्थातव्यानाम्
सप्तमी
स्थातव्ये
स्थातव्ययोः
स्थातव्येषु
 
एक
द्वि
बहु
प्रथमा
स्थातव्यः
स्थातव्यौ
स्थातव्याः
सम्बोधन
स्थातव्य
स्थातव्यौ
स्थातव्याः
द्वितीया
स्थातव्यम्
स्थातव्यौ
स्थातव्यान्
तृतीया
स्थातव्येन
स्थातव्याभ्याम्
स्थातव्यैः
चतुर्थी
स्थातव्याय
स्थातव्याभ्याम्
स्थातव्येभ्यः
पञ्चमी
स्थातव्यात् / स्थातव्याद्
स्थातव्याभ्याम्
स्थातव्येभ्यः
षष्ठी
स्थातव्यस्य
स्थातव्ययोः
स्थातव्यानाम्
सप्तमी
स्थातव्ये
स्थातव्ययोः
स्थातव्येषु


अन्याः