स्थलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थलितृ
स्थलितृणी
स्थलितॄणि
सम्बोधन
स्थलितः / स्थलितृ
स्थलितृणी
स्थलितॄणि
द्वितीया
स्थलितृ
स्थलितृणी
स्थलितॄणि
तृतीया
स्थलित्रा / स्थलितृणा
स्थलितृभ्याम्
स्थलितृभिः
चतुर्थी
स्थलित्रे / स्थलितृणे
स्थलितृभ्याम्
स्थलितृभ्यः
पञ्चमी
स्थलितुः / स्थलितृणः
स्थलितृभ्याम्
स्थलितृभ्यः
षष्ठी
स्थलितुः / स्थलितृणः
स्थलित्रोः / स्थलितृणोः
स्थलितॄणाम्
सप्तमी
स्थलितरि / स्थलितृणि
स्थलित्रोः / स्थलितृणोः
स्थलितृषु
 
एक
द्वि
बहु
प्रथमा
स्थलितृ
स्थलितृणी
स्थलितॄणि
सम्बोधन
स्थलितः / स्थलितृ
स्थलितृणी
स्थलितॄणि
द्वितीया
स्थलितृ
स्थलितृणी
स्थलितॄणि
तृतीया
स्थलित्रा / स्थलितृणा
स्थलितृभ्याम्
स्थलितृभिः
चतुर्थी
स्थलित्रे / स्थलितृणे
स्थलितृभ्याम्
स्थलितृभ्यः
पञ्चमी
स्थलितुः / स्थलितृणः
स्थलितृभ्याम्
स्थलितृभ्यः
षष्ठी
स्थलितुः / स्थलितृणः
स्थलित्रोः / स्थलितृणोः
स्थलितॄणाम्
सप्तमी
स्थलितरि / स्थलितृणि
स्थलित्रोः / स्थलितृणोः
स्थलितृषु


अन्याः