स्थगत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्थगत् / स्थगद्
स्थगन्ती
स्थगन्ति
सम्बोधन
स्थगत् / स्थगद्
स्थगन्ती
स्थगन्ति
द्वितीया
स्थगत् / स्थगद्
स्थगन्ती
स्थगन्ति
तृतीया
स्थगता
स्थगद्भ्याम्
स्थगद्भिः
चतुर्थी
स्थगते
स्थगद्भ्याम्
स्थगद्भ्यः
पञ्चमी
स्थगतः
स्थगद्भ्याम्
स्थगद्भ्यः
षष्ठी
स्थगतः
स्थगतोः
स्थगताम्
सप्तमी
स्थगति
स्थगतोः
स्थगत्सु
 
एक
द्वि
बहु
प्रथमा
स्थगत् / स्थगद्
स्थगन्ती
स्थगन्ति
सम्बोधन
स्थगत् / स्थगद्
स्थगन्ती
स्थगन्ति
द्वितीया
स्थगत् / स्थगद्
स्थगन्ती
स्थगन्ति
तृतीया
स्थगता
स्थगद्भ्याम्
स्थगद्भिः
चतुर्थी
स्थगते
स्थगद्भ्याम्
स्थगद्भ्यः
पञ्चमी
स्थगतः
स्थगद्भ्याम्
स्थगद्भ्यः
षष्ठी
स्थगतः
स्थगतोः
स्थगताम्
सप्तमी
स्थगति
स्थगतोः
स्थगत्सु


अन्याः