स्त्रीलिंग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्त्रीलिंगः
स्त्रीलिंगौ
स्त्रीलिंगाः
सम्बोधन
स्त्रीलिंग
स्त्रीलिंगौ
स्त्रीलिंगाः
द्वितीया
स्त्रीलिंगम्
स्त्रीलिंगौ
स्त्रीलिंगान्
तृतीया
स्त्रीलिंगेन
स्त्रीलिंगाभ्याम्
स्त्रीलिंगैः
चतुर्थी
स्त्रीलिंगाय
स्त्रीलिंगाभ्याम्
स्त्रीलिंगेभ्यः
पञ्चमी
स्त्रीलिंगात् / स्त्रीलिंगाद्
स्त्रीलिंगाभ्याम्
स्त्रीलिंगेभ्यः
षष्ठी
स्त्रीलिंगस्य
स्त्रीलिंगयोः
स्त्रीलिंगानाम्
सप्तमी
स्त्रीलिंगे
स्त्रीलिंगयोः
स्त्रीलिंगेषु
 
एक
द्वि
बहु
प्रथमा
स्त्रीलिंगः
स्त्रीलिंगौ
स्त्रीलिंगाः
सम्बोधन
स्त्रीलिंग
स्त्रीलिंगौ
स्त्रीलिंगाः
द्वितीया
स्त्रीलिंगम्
स्त्रीलिंगौ
स्त्रीलिंगान्
तृतीया
स्त्रीलिंगेन
स्त्रीलिंगाभ्याम्
स्त्रीलिंगैः
चतुर्थी
स्त्रीलिंगाय
स्त्रीलिंगाभ्याम्
स्त्रीलिंगेभ्यः
पञ्चमी
स्त्रीलिंगात् / स्त्रीलिंगाद्
स्त्रीलिंगाभ्याम्
स्त्रीलिंगेभ्यः
षष्ठी
स्त्रीलिंगस्य
स्त्रीलिंगयोः
स्त्रीलिंगानाम्
सप्तमी
स्त्रीलिंगे
स्त्रीलिंगयोः
स्त्रीलिंगेषु