स्त्रक्षितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्त्रक्षितृ
स्त्रक्षितृणी
स्त्रक्षितॄणि
सम्बोधन
स्त्रक्षितः / स्त्रक्षितृ
स्त्रक्षितृणी
स्त्रक्षितॄणि
द्वितीया
स्त्रक्षितृ
स्त्रक्षितृणी
स्त्रक्षितॄणि
तृतीया
स्त्रक्षित्रा / स्त्रक्षितृणा
स्त्रक्षितृभ्याम्
स्त्रक्षितृभिः
चतुर्थी
स्त्रक्षित्रे / स्त्रक्षितृणे
स्त्रक्षितृभ्याम्
स्त्रक्षितृभ्यः
पञ्चमी
स्त्रक्षितुः / स्त्रक्षितृणः
स्त्रक्षितृभ्याम्
स्त्रक्षितृभ्यः
षष्ठी
स्त्रक्षितुः / स्त्रक्षितृणः
स्त्रक्षित्रोः / स्त्रक्षितृणोः
स्त्रक्षितॄणाम्
सप्तमी
स्त्रक्षितरि / स्त्रक्षितृणि
स्त्रक्षित्रोः / स्त्रक्षितृणोः
स्त्रक्षितृषु
 
एक
द्वि
बहु
प्रथमा
स्त्रक्षितृ
स्त्रक्षितृणी
स्त्रक्षितॄणि
सम्बोधन
स्त्रक्षितः / स्त्रक्षितृ
स्त्रक्षितृणी
स्त्रक्षितॄणि
द्वितीया
स्त्रक्षितृ
स्त्रक्षितृणी
स्त्रक्षितॄणि
तृतीया
स्त्रक्षित्रा / स्त्रक्षितृणा
स्त्रक्षितृभ्याम्
स्त्रक्षितृभिः
चतुर्थी
स्त्रक्षित्रे / स्त्रक्षितृणे
स्त्रक्षितृभ्याम्
स्त्रक्षितृभ्यः
पञ्चमी
स्त्रक्षितुः / स्त्रक्षितृणः
स्त्रक्षितृभ्याम्
स्त्रक्षितृभ्यः
षष्ठी
स्त्रक्षितुः / स्त्रक्षितृणः
स्त्रक्षित्रोः / स्त्रक्षितृणोः
स्त्रक्षितॄणाम्
सप्तमी
स्त्रक्षितरि / स्त्रक्षितृणि
स्त्रक्षित्रोः / स्त्रक्षितृणोः
स्त्रक्षितृषु


अन्याः