स्त्रक्षितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्त्रक्षितवत् / स्त्रक्षितवद्
स्त्रक्षितवती
स्त्रक्षितवन्ति
सम्बोधन
स्त्रक्षितवत् / स्त्रक्षितवद्
स्त्रक्षितवती
स्त्रक्षितवन्ति
द्वितीया
स्त्रक्षितवत् / स्त्रक्षितवद्
स्त्रक्षितवती
स्त्रक्षितवन्ति
तृतीया
स्त्रक्षितवता
स्त्रक्षितवद्भ्याम्
स्त्रक्षितवद्भिः
चतुर्थी
स्त्रक्षितवते
स्त्रक्षितवद्भ्याम्
स्त्रक्षितवद्भ्यः
पञ्चमी
स्त्रक्षितवतः
स्त्रक्षितवद्भ्याम्
स्त्रक्षितवद्भ्यः
षष्ठी
स्त्रक्षितवतः
स्त्रक्षितवतोः
स्त्रक्षितवताम्
सप्तमी
स्त्रक्षितवति
स्त्रक्षितवतोः
स्त्रक्षितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्त्रक्षितवत् / स्त्रक्षितवद्
स्त्रक्षितवती
स्त्रक्षितवन्ति
सम्बोधन
स्त्रक्षितवत् / स्त्रक्षितवद्
स्त्रक्षितवती
स्त्रक्षितवन्ति
द्वितीया
स्त्रक्षितवत् / स्त्रक्षितवद्
स्त्रक्षितवती
स्त्रक्षितवन्ति
तृतीया
स्त्रक्षितवता
स्त्रक्षितवद्भ्याम्
स्त्रक्षितवद्भिः
चतुर्थी
स्त्रक्षितवते
स्त्रक्षितवद्भ्याम्
स्त्रक्षितवद्भ्यः
पञ्चमी
स्त्रक्षितवतः
स्त्रक्षितवद्भ्याम्
स्त्रक्षितवद्भ्यः
षष्ठी
स्त्रक्षितवतः
स्त्रक्षितवतोः
स्त्रक्षितवताम्
सप्तमी
स्त्रक्षितवति
स्त्रक्षितवतोः
स्त्रक्षितवत्सु


अन्याः