स्त्यायत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्त्यायत् / स्त्यायद्
स्त्यायन्ती
स्त्यायन्ति
सम्बोधन
स्त्यायत् / स्त्यायद्
स्त्यायन्ती
स्त्यायन्ति
द्वितीया
स्त्यायत् / स्त्यायद्
स्त्यायन्ती
स्त्यायन्ति
तृतीया
स्त्यायता
स्त्यायद्भ्याम्
स्त्यायद्भिः
चतुर्थी
स्त्यायते
स्त्यायद्भ्याम्
स्त्यायद्भ्यः
पञ्चमी
स्त्यायतः
स्त्यायद्भ्याम्
स्त्यायद्भ्यः
षष्ठी
स्त्यायतः
स्त्यायतोः
स्त्यायताम्
सप्तमी
स्त्यायति
स्त्यायतोः
स्त्यायत्सु
 
एक
द्वि
बहु
प्रथमा
स्त्यायत् / स्त्यायद्
स्त्यायन्ती
स्त्यायन्ति
सम्बोधन
स्त्यायत् / स्त्यायद्
स्त्यायन्ती
स्त्यायन्ति
द्वितीया
स्त्यायत् / स्त्यायद्
स्त्यायन्ती
स्त्यायन्ति
तृतीया
स्त्यायता
स्त्यायद्भ्याम्
स्त्यायद्भिः
चतुर्थी
स्त्यायते
स्त्यायद्भ्याम्
स्त्यायद्भ्यः
पञ्चमी
स्त्यायतः
स्त्यायद्भ्याम्
स्त्यायद्भ्यः
षष्ठी
स्त्यायतः
स्त्यायतोः
स्त्यायताम्
सप्तमी
स्त्यायति
स्त्यायतोः
स्त्यायत्सु


अन्याः