स्त्यानवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्त्यानवत् / स्त्यानवद्
स्त्यानवती
स्त्यानवन्ति
सम्बोधन
स्त्यानवत् / स्त्यानवद्
स्त्यानवती
स्त्यानवन्ति
द्वितीया
स्त्यानवत् / स्त्यानवद्
स्त्यानवती
स्त्यानवन्ति
तृतीया
स्त्यानवता
स्त्यानवद्भ्याम्
स्त्यानवद्भिः
चतुर्थी
स्त्यानवते
स्त्यानवद्भ्याम्
स्त्यानवद्भ्यः
पञ्चमी
स्त्यानवतः
स्त्यानवद्भ्याम्
स्त्यानवद्भ्यः
षष्ठी
स्त्यानवतः
स्त्यानवतोः
स्त्यानवताम्
सप्तमी
स्त्यानवति
स्त्यानवतोः
स्त्यानवत्सु
 
एक
द्वि
बहु
प्रथमा
स्त्यानवत् / स्त्यानवद्
स्त्यानवती
स्त्यानवन्ति
सम्बोधन
स्त्यानवत् / स्त्यानवद्
स्त्यानवती
स्त्यानवन्ति
द्वितीया
स्त्यानवत् / स्त्यानवद्
स्त्यानवती
स्त्यानवन्ति
तृतीया
स्त्यानवता
स्त्यानवद्भ्याम्
स्त्यानवद्भिः
चतुर्थी
स्त्यानवते
स्त्यानवद्भ्याम्
स्त्यानवद्भ्यः
पञ्चमी
स्त्यानवतः
स्त्यानवद्भ्याम्
स्त्यानवद्भ्यः
षष्ठी
स्त्यानवतः
स्त्यानवतोः
स्त्यानवताम्
सप्तमी
स्त्यानवति
स्त्यानवतोः
स्त्यानवत्सु


अन्याः