स्तोमितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोमितवत् / स्तोमितवद्
स्तोमितवती
स्तोमितवन्ति
सम्बोधन
स्तोमितवत् / स्तोमितवद्
स्तोमितवती
स्तोमितवन्ति
द्वितीया
स्तोमितवत् / स्तोमितवद्
स्तोमितवती
स्तोमितवन्ति
तृतीया
स्तोमितवता
स्तोमितवद्भ्याम्
स्तोमितवद्भिः
चतुर्थी
स्तोमितवते
स्तोमितवद्भ्याम्
स्तोमितवद्भ्यः
पञ्चमी
स्तोमितवतः
स्तोमितवद्भ्याम्
स्तोमितवद्भ्यः
षष्ठी
स्तोमितवतः
स्तोमितवतोः
स्तोमितवताम्
सप्तमी
स्तोमितवति
स्तोमितवतोः
स्तोमितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तोमितवत् / स्तोमितवद्
स्तोमितवती
स्तोमितवन्ति
सम्बोधन
स्तोमितवत् / स्तोमितवद्
स्तोमितवती
स्तोमितवन्ति
द्वितीया
स्तोमितवत् / स्तोमितवद्
स्तोमितवती
स्तोमितवन्ति
तृतीया
स्तोमितवता
स्तोमितवद्भ्याम्
स्तोमितवद्भिः
चतुर्थी
स्तोमितवते
स्तोमितवद्भ्याम्
स्तोमितवद्भ्यः
पञ्चमी
स्तोमितवतः
स्तोमितवद्भ्याम्
स्तोमितवद्भ्यः
षष्ठी
स्तोमितवतः
स्तोमितवतोः
स्तोमितवताम्
सप्तमी
स्तोमितवति
स्तोमितवतोः
स्तोमितवत्सु


अन्याः