स्तोभितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोभितृ
स्तोभितृणी
स्तोभितॄणि
सम्बोधन
स्तोभितः / स्तोभितृ
स्तोभितृणी
स्तोभितॄणि
द्वितीया
स्तोभितृ
स्तोभितृणी
स्तोभितॄणि
तृतीया
स्तोभित्रा / स्तोभितृणा
स्तोभितृभ्याम्
स्तोभितृभिः
चतुर्थी
स्तोभित्रे / स्तोभितृणे
स्तोभितृभ्याम्
स्तोभितृभ्यः
पञ्चमी
स्तोभितुः / स्तोभितृणः
स्तोभितृभ्याम्
स्तोभितृभ्यः
षष्ठी
स्तोभितुः / स्तोभितृणः
स्तोभित्रोः / स्तोभितृणोः
स्तोभितॄणाम्
सप्तमी
स्तोभितरि / स्तोभितृणि
स्तोभित्रोः / स्तोभितृणोः
स्तोभितृषु
 
एक
द्वि
बहु
प्रथमा
स्तोभितृ
स्तोभितृणी
स्तोभितॄणि
सम्बोधन
स्तोभितः / स्तोभितृ
स्तोभितृणी
स्तोभितॄणि
द्वितीया
स्तोभितृ
स्तोभितृणी
स्तोभितॄणि
तृतीया
स्तोभित्रा / स्तोभितृणा
स्तोभितृभ्याम्
स्तोभितृभिः
चतुर्थी
स्तोभित्रे / स्तोभितृणे
स्तोभितृभ्याम्
स्तोभितृभ्यः
पञ्चमी
स्तोभितुः / स्तोभितृणः
स्तोभितृभ्याम्
स्तोभितृभ्यः
षष्ठी
स्तोभितुः / स्तोभितृणः
स्तोभित्रोः / स्तोभितृणोः
स्तोभितॄणाम्
सप्तमी
स्तोभितरि / स्तोभितृणि
स्तोभित्रोः / स्तोभितृणोः
स्तोभितृषु


अन्याः