स्तोपितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोपितृ
स्तोपितृणी
स्तोपितॄणि
सम्बोधन
स्तोपितः / स्तोपितृ
स्तोपितृणी
स्तोपितॄणि
द्वितीया
स्तोपितृ
स्तोपितृणी
स्तोपितॄणि
तृतीया
स्तोपित्रा / स्तोपितृणा
स्तोपितृभ्याम्
स्तोपितृभिः
चतुर्थी
स्तोपित्रे / स्तोपितृणे
स्तोपितृभ्याम्
स्तोपितृभ्यः
पञ्चमी
स्तोपितुः / स्तोपितृणः
स्तोपितृभ्याम्
स्तोपितृभ्यः
षष्ठी
स्तोपितुः / स्तोपितृणः
स्तोपित्रोः / स्तोपितृणोः
स्तोपितॄणाम्
सप्तमी
स्तोपितरि / स्तोपितृणि
स्तोपित्रोः / स्तोपितृणोः
स्तोपितृषु
 
एक
द्वि
बहु
प्रथमा
स्तोपितृ
स्तोपितृणी
स्तोपितॄणि
सम्बोधन
स्तोपितः / स्तोपितृ
स्तोपितृणी
स्तोपितॄणि
द्वितीया
स्तोपितृ
स्तोपितृणी
स्तोपितॄणि
तृतीया
स्तोपित्रा / स्तोपितृणा
स्तोपितृभ्याम्
स्तोपितृभिः
चतुर्थी
स्तोपित्रे / स्तोपितृणे
स्तोपितृभ्याम्
स्तोपितृभ्यः
पञ्चमी
स्तोपितुः / स्तोपितृणः
स्तोपितृभ्याम्
स्तोपितृभ्यः
षष्ठी
स्तोपितुः / स्तोपितृणः
स्तोपित्रोः / स्तोपितृणोः
स्तोपितॄणाम्
सप्तमी
स्तोपितरि / स्तोपितृणि
स्तोपित्रोः / स्तोपितृणोः
स्तोपितृषु


अन्याः