स्तोपितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोपितवत् / स्तोपितवद्
स्तोपितवती
स्तोपितवन्ति
सम्बोधन
स्तोपितवत् / स्तोपितवद्
स्तोपितवती
स्तोपितवन्ति
द्वितीया
स्तोपितवत् / स्तोपितवद्
स्तोपितवती
स्तोपितवन्ति
तृतीया
स्तोपितवता
स्तोपितवद्भ्याम्
स्तोपितवद्भिः
चतुर्थी
स्तोपितवते
स्तोपितवद्भ्याम्
स्तोपितवद्भ्यः
पञ्चमी
स्तोपितवतः
स्तोपितवद्भ्याम्
स्तोपितवद्भ्यः
षष्ठी
स्तोपितवतः
स्तोपितवतोः
स्तोपितवताम्
सप्तमी
स्तोपितवति
स्तोपितवतोः
स्तोपितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तोपितवत् / स्तोपितवद्
स्तोपितवती
स्तोपितवन्ति
सम्बोधन
स्तोपितवत् / स्तोपितवद्
स्तोपितवती
स्तोपितवन्ति
द्वितीया
स्तोपितवत् / स्तोपितवद्
स्तोपितवती
स्तोपितवन्ति
तृतीया
स्तोपितवता
स्तोपितवद्भ्याम्
स्तोपितवद्भिः
चतुर्थी
स्तोपितवते
स्तोपितवद्भ्याम्
स्तोपितवद्भ्यः
पञ्चमी
स्तोपितवतः
स्तोपितवद्भ्याम्
स्तोपितवद्भ्यः
षष्ठी
स्तोपितवतः
स्तोपितवतोः
स्तोपितवताम्
सप्तमी
स्तोपितवति
स्तोपितवतोः
स्तोपितवत्सु


अन्याः