स्तोचितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचितृ
स्तोचितृणी
स्तोचितॄणि
सम्बोधन
स्तोचितः / स्तोचितृ
स्तोचितृणी
स्तोचितॄणि
द्वितीया
स्तोचितृ
स्तोचितृणी
स्तोचितॄणि
तृतीया
स्तोचित्रा / स्तोचितृणा
स्तोचितृभ्याम्
स्तोचितृभिः
चतुर्थी
स्तोचित्रे / स्तोचितृणे
स्तोचितृभ्याम्
स्तोचितृभ्यः
पञ्चमी
स्तोचितुः / स्तोचितृणः
स्तोचितृभ्याम्
स्तोचितृभ्यः
षष्ठी
स्तोचितुः / स्तोचितृणः
स्तोचित्रोः / स्तोचितृणोः
स्तोचितॄणाम्
सप्तमी
स्तोचितरि / स्तोचितृणि
स्तोचित्रोः / स्तोचितृणोः
स्तोचितृषु
 
एक
द्वि
बहु
प्रथमा
स्तोचितृ
स्तोचितृणी
स्तोचितॄणि
सम्बोधन
स्तोचितः / स्तोचितृ
स्तोचितृणी
स्तोचितॄणि
द्वितीया
स्तोचितृ
स्तोचितृणी
स्तोचितॄणि
तृतीया
स्तोचित्रा / स्तोचितृणा
स्तोचितृभ्याम्
स्तोचितृभिः
चतुर्थी
स्तोचित्रे / स्तोचितृणे
स्तोचितृभ्याम्
स्तोचितृभ्यः
पञ्चमी
स्तोचितुः / स्तोचितृणः
स्तोचितृभ्याम्
स्तोचितृभ्यः
षष्ठी
स्तोचितुः / स्तोचितृणः
स्तोचित्रोः / स्तोचितृणोः
स्तोचितॄणाम्
सप्तमी
स्तोचितरि / स्तोचितृणि
स्तोचित्रोः / स्तोचितृणोः
स्तोचितृषु


अन्याः