स्तोचितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचितव्या
स्तोचितव्ये
स्तोचितव्याः
सम्बोधन
स्तोचितव्ये
स्तोचितव्ये
स्तोचितव्याः
द्वितीया
स्तोचितव्याम्
स्तोचितव्ये
स्तोचितव्याः
तृतीया
स्तोचितव्यया
स्तोचितव्याभ्याम्
स्तोचितव्याभिः
चतुर्थी
स्तोचितव्यायै
स्तोचितव्याभ्याम्
स्तोचितव्याभ्यः
पञ्चमी
स्तोचितव्यायाः
स्तोचितव्याभ्याम्
स्तोचितव्याभ्यः
षष्ठी
स्तोचितव्यायाः
स्तोचितव्ययोः
स्तोचितव्यानाम्
सप्तमी
स्तोचितव्यायाम्
स्तोचितव्ययोः
स्तोचितव्यासु
 
एक
द्वि
बहु
प्रथमा
स्तोचितव्या
स्तोचितव्ये
स्तोचितव्याः
सम्बोधन
स्तोचितव्ये
स्तोचितव्ये
स्तोचितव्याः
द्वितीया
स्तोचितव्याम्
स्तोचितव्ये
स्तोचितव्याः
तृतीया
स्तोचितव्यया
स्तोचितव्याभ्याम्
स्तोचितव्याभिः
चतुर्थी
स्तोचितव्यायै
स्तोचितव्याभ्याम्
स्तोचितव्याभ्यः
पञ्चमी
स्तोचितव्यायाः
स्तोचितव्याभ्याम्
स्तोचितव्याभ्यः
षष्ठी
स्तोचितव्यायाः
स्तोचितव्ययोः
स्तोचितव्यानाम्
सप्तमी
स्तोचितव्यायाम्
स्तोचितव्ययोः
स्तोचितव्यासु


अन्याः