स्तोचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचितव्यः
स्तोचितव्यौ
स्तोचितव्याः
सम्बोधन
स्तोचितव्य
स्तोचितव्यौ
स्तोचितव्याः
द्वितीया
स्तोचितव्यम्
स्तोचितव्यौ
स्तोचितव्यान्
तृतीया
स्तोचितव्येन
स्तोचितव्याभ्याम्
स्तोचितव्यैः
चतुर्थी
स्तोचितव्याय
स्तोचितव्याभ्याम्
स्तोचितव्येभ्यः
पञ्चमी
स्तोचितव्यात् / स्तोचितव्याद्
स्तोचितव्याभ्याम्
स्तोचितव्येभ्यः
षष्ठी
स्तोचितव्यस्य
स्तोचितव्ययोः
स्तोचितव्यानाम्
सप्तमी
स्तोचितव्ये
स्तोचितव्ययोः
स्तोचितव्येषु
 
एक
द्वि
बहु
प्रथमा
स्तोचितव्यः
स्तोचितव्यौ
स्तोचितव्याः
सम्बोधन
स्तोचितव्य
स्तोचितव्यौ
स्तोचितव्याः
द्वितीया
स्तोचितव्यम्
स्तोचितव्यौ
स्तोचितव्यान्
तृतीया
स्तोचितव्येन
स्तोचितव्याभ्याम्
स्तोचितव्यैः
चतुर्थी
स्तोचितव्याय
स्तोचितव्याभ्याम्
स्तोचितव्येभ्यः
पञ्चमी
स्तोचितव्यात् / स्तोचितव्याद्
स्तोचितव्याभ्याम्
स्तोचितव्येभ्यः
षष्ठी
स्तोचितव्यस्य
स्तोचितव्ययोः
स्तोचितव्यानाम्
सप्तमी
स्तोचितव्ये
स्तोचितव्ययोः
स्तोचितव्येषु


अन्याः