स्तोचमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचमाना
स्तोचमाने
स्तोचमानाः
सम्बोधन
स्तोचमाने
स्तोचमाने
स्तोचमानाः
द्वितीया
स्तोचमानाम्
स्तोचमाने
स्तोचमानाः
तृतीया
स्तोचमानया
स्तोचमानाभ्याम्
स्तोचमानाभिः
चतुर्थी
स्तोचमानायै
स्तोचमानाभ्याम्
स्तोचमानाभ्यः
पञ्चमी
स्तोचमानायाः
स्तोचमानाभ्याम्
स्तोचमानाभ्यः
षष्ठी
स्तोचमानायाः
स्तोचमानयोः
स्तोचमानानाम्
सप्तमी
स्तोचमानायाम्
स्तोचमानयोः
स्तोचमानासु
 
एक
द्वि
बहु
प्रथमा
स्तोचमाना
स्तोचमाने
स्तोचमानाः
सम्बोधन
स्तोचमाने
स्तोचमाने
स्तोचमानाः
द्वितीया
स्तोचमानाम्
स्तोचमाने
स्तोचमानाः
तृतीया
स्तोचमानया
स्तोचमानाभ्याम्
स्तोचमानाभिः
चतुर्थी
स्तोचमानायै
स्तोचमानाभ्याम्
स्तोचमानाभ्यः
पञ्चमी
स्तोचमानायाः
स्तोचमानाभ्याम्
स्तोचमानाभ्यः
षष्ठी
स्तोचमानायाः
स्तोचमानयोः
स्तोचमानानाम्
सप्तमी
स्तोचमानायाम्
स्तोचमानयोः
स्तोचमानासु


अन्याः