स्तोचमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचमानः
स्तोचमानौ
स्तोचमानाः
सम्बोधन
स्तोचमान
स्तोचमानौ
स्तोचमानाः
द्वितीया
स्तोचमानम्
स्तोचमानौ
स्तोचमानान्
तृतीया
स्तोचमानेन
स्तोचमानाभ्याम्
स्तोचमानैः
चतुर्थी
स्तोचमानाय
स्तोचमानाभ्याम्
स्तोचमानेभ्यः
पञ्चमी
स्तोचमानात् / स्तोचमानाद्
स्तोचमानाभ्याम्
स्तोचमानेभ्यः
षष्ठी
स्तोचमानस्य
स्तोचमानयोः
स्तोचमानानाम्
सप्तमी
स्तोचमाने
स्तोचमानयोः
स्तोचमानेषु
 
एक
द्वि
बहु
प्रथमा
स्तोचमानः
स्तोचमानौ
स्तोचमानाः
सम्बोधन
स्तोचमान
स्तोचमानौ
स्तोचमानाः
द्वितीया
स्तोचमानम्
स्तोचमानौ
स्तोचमानान्
तृतीया
स्तोचमानेन
स्तोचमानाभ्याम्
स्तोचमानैः
चतुर्थी
स्तोचमानाय
स्तोचमानाभ्याम्
स्तोचमानेभ्यः
पञ्चमी
स्तोचमानात् / स्तोचमानाद्
स्तोचमानाभ्याम्
स्तोचमानेभ्यः
षष्ठी
स्तोचमानस्य
स्तोचमानयोः
स्तोचमानानाम्
सप्तमी
स्तोचमाने
स्तोचमानयोः
स्तोचमानेषु


अन्याः