स्तोचनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचनीयम्
स्तोचनीये
स्तोचनीयानि
सम्बोधन
स्तोचनीय
स्तोचनीये
स्तोचनीयानि
द्वितीया
स्तोचनीयम्
स्तोचनीये
स्तोचनीयानि
तृतीया
स्तोचनीयेन
स्तोचनीयाभ्याम्
स्तोचनीयैः
चतुर्थी
स्तोचनीयाय
स्तोचनीयाभ्याम्
स्तोचनीयेभ्यः
पञ्चमी
स्तोचनीयात् / स्तोचनीयाद्
स्तोचनीयाभ्याम्
स्तोचनीयेभ्यः
षष्ठी
स्तोचनीयस्य
स्तोचनीययोः
स्तोचनीयानाम्
सप्तमी
स्तोचनीये
स्तोचनीययोः
स्तोचनीयेषु
 
एक
द्वि
बहु
प्रथमा
स्तोचनीयम्
स्तोचनीये
स्तोचनीयानि
सम्बोधन
स्तोचनीय
स्तोचनीये
स्तोचनीयानि
द्वितीया
स्तोचनीयम्
स्तोचनीये
स्तोचनीयानि
तृतीया
स्तोचनीयेन
स्तोचनीयाभ्याम्
स्तोचनीयैः
चतुर्थी
स्तोचनीयाय
स्तोचनीयाभ्याम्
स्तोचनीयेभ्यः
पञ्चमी
स्तोचनीयात् / स्तोचनीयाद्
स्तोचनीयाभ्याम्
स्तोचनीयेभ्यः
षष्ठी
स्तोचनीयस्य
स्तोचनीययोः
स्तोचनीयानाम्
सप्तमी
स्तोचनीये
स्तोचनीययोः
स्तोचनीयेषु


अन्याः