स्तोचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचनीयः
स्तोचनीयौ
स्तोचनीयाः
सम्बोधन
स्तोचनीय
स्तोचनीयौ
स्तोचनीयाः
द्वितीया
स्तोचनीयम्
स्तोचनीयौ
स्तोचनीयान्
तृतीया
स्तोचनीयेन
स्तोचनीयाभ्याम्
स्तोचनीयैः
चतुर्थी
स्तोचनीयाय
स्तोचनीयाभ्याम्
स्तोचनीयेभ्यः
पञ्चमी
स्तोचनीयात् / स्तोचनीयाद्
स्तोचनीयाभ्याम्
स्तोचनीयेभ्यः
षष्ठी
स्तोचनीयस्य
स्तोचनीययोः
स्तोचनीयानाम्
सप्तमी
स्तोचनीये
स्तोचनीययोः
स्तोचनीयेषु
 
एक
द्वि
बहु
प्रथमा
स्तोचनीयः
स्तोचनीयौ
स्तोचनीयाः
सम्बोधन
स्तोचनीय
स्तोचनीयौ
स्तोचनीयाः
द्वितीया
स्तोचनीयम्
स्तोचनीयौ
स्तोचनीयान्
तृतीया
स्तोचनीयेन
स्तोचनीयाभ्याम्
स्तोचनीयैः
चतुर्थी
स्तोचनीयाय
स्तोचनीयाभ्याम्
स्तोचनीयेभ्यः
पञ्चमी
स्तोचनीयात् / स्तोचनीयाद्
स्तोचनीयाभ्याम्
स्तोचनीयेभ्यः
षष्ठी
स्तोचनीयस्य
स्तोचनीययोः
स्तोचनीयानाम्
सप्तमी
स्तोचनीये
स्तोचनीययोः
स्तोचनीयेषु


अन्याः