स्तेमितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेमितृ
स्तेमितृणी
स्तेमितॄणि
सम्बोधन
स्तेमितः / स्तेमितृ
स्तेमितृणी
स्तेमितॄणि
द्वितीया
स्तेमितृ
स्तेमितृणी
स्तेमितॄणि
तृतीया
स्तेमित्रा / स्तेमितृणा
स्तेमितृभ्याम्
स्तेमितृभिः
चतुर्थी
स्तेमित्रे / स्तेमितृणे
स्तेमितृभ्याम्
स्तेमितृभ्यः
पञ्चमी
स्तेमितुः / स्तेमितृणः
स्तेमितृभ्याम्
स्तेमितृभ्यः
षष्ठी
स्तेमितुः / स्तेमितृणः
स्तेमित्रोः / स्तेमितृणोः
स्तेमितॄणाम्
सप्तमी
स्तेमितरि / स्तेमितृणि
स्तेमित्रोः / स्तेमितृणोः
स्तेमितृषु
 
एक
द्वि
बहु
प्रथमा
स्तेमितृ
स्तेमितृणी
स्तेमितॄणि
सम्बोधन
स्तेमितः / स्तेमितृ
स्तेमितृणी
स्तेमितॄणि
द्वितीया
स्तेमितृ
स्तेमितृणी
स्तेमितॄणि
तृतीया
स्तेमित्रा / स्तेमितृणा
स्तेमितृभ्याम्
स्तेमितृभिः
चतुर्थी
स्तेमित्रे / स्तेमितृणे
स्तेमितृभ्याम्
स्तेमितृभ्यः
पञ्चमी
स्तेमितुः / स्तेमितृणः
स्तेमितृभ्याम्
स्तेमितृभ्यः
षष्ठी
स्तेमितुः / स्तेमितृणः
स्तेमित्रोः / स्तेमितृणोः
स्तेमितॄणाम्
सप्तमी
स्तेमितरि / स्तेमितृणि
स्तेमित्रोः / स्तेमितृणोः
स्तेमितृषु


अन्याः