स्तेपितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेपितवत् / स्तेपितवद्
स्तेपितवती
स्तेपितवन्ति
सम्बोधन
स्तेपितवत् / स्तेपितवद्
स्तेपितवती
स्तेपितवन्ति
द्वितीया
स्तेपितवत् / स्तेपितवद्
स्तेपितवती
स्तेपितवन्ति
तृतीया
स्तेपितवता
स्तेपितवद्भ्याम्
स्तेपितवद्भिः
चतुर्थी
स्तेपितवते
स्तेपितवद्भ्याम्
स्तेपितवद्भ्यः
पञ्चमी
स्तेपितवतः
स्तेपितवद्भ्याम्
स्तेपितवद्भ्यः
षष्ठी
स्तेपितवतः
स्तेपितवतोः
स्तेपितवताम्
सप्तमी
स्तेपितवति
स्तेपितवतोः
स्तेपितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तेपितवत् / स्तेपितवद्
स्तेपितवती
स्तेपितवन्ति
सम्बोधन
स्तेपितवत् / स्तेपितवद्
स्तेपितवती
स्तेपितवन्ति
द्वितीया
स्तेपितवत् / स्तेपितवद्
स्तेपितवती
स्तेपितवन्ति
तृतीया
स्तेपितवता
स्तेपितवद्भ्याम्
स्तेपितवद्भिः
चतुर्थी
स्तेपितवते
स्तेपितवद्भ्याम्
स्तेपितवद्भ्यः
पञ्चमी
स्तेपितवतः
स्तेपितवद्भ्याम्
स्तेपितवद्भ्यः
षष्ठी
स्तेपितवतः
स्तेपितवतोः
स्तेपितवताम्
सप्तमी
स्तेपितवति
स्तेपितवतोः
स्तेपितवत्सु


अन्याः