स्तेनितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेनितवत् / स्तेनितवद्
स्तेनितवती
स्तेनितवन्ति
सम्बोधन
स्तेनितवत् / स्तेनितवद्
स्तेनितवती
स्तेनितवन्ति
द्वितीया
स्तेनितवत् / स्तेनितवद्
स्तेनितवती
स्तेनितवन्ति
तृतीया
स्तेनितवता
स्तेनितवद्भ्याम्
स्तेनितवद्भिः
चतुर्थी
स्तेनितवते
स्तेनितवद्भ्याम्
स्तेनितवद्भ्यः
पञ्चमी
स्तेनितवतः
स्तेनितवद्भ्याम्
स्तेनितवद्भ्यः
षष्ठी
स्तेनितवतः
स्तेनितवतोः
स्तेनितवताम्
सप्तमी
स्तेनितवति
स्तेनितवतोः
स्तेनितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तेनितवत् / स्तेनितवद्
स्तेनितवती
स्तेनितवन्ति
सम्बोधन
स्तेनितवत् / स्तेनितवद्
स्तेनितवती
स्तेनितवन्ति
द्वितीया
स्तेनितवत् / स्तेनितवद्
स्तेनितवती
स्तेनितवन्ति
तृतीया
स्तेनितवता
स्तेनितवद्भ्याम्
स्तेनितवद्भिः
चतुर्थी
स्तेनितवते
स्तेनितवद्भ्याम्
स्तेनितवद्भ्यः
पञ्चमी
स्तेनितवतः
स्तेनितवद्भ्याम्
स्तेनितवद्भ्यः
षष्ठी
स्तेनितवतः
स्तेनितवतोः
स्तेनितवताम्
सप्तमी
स्तेनितवति
स्तेनितवतोः
स्तेनितवत्सु


अन्याः