स्तेनयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेनयितृ
स्तेनयितृणी
स्तेनयितॄणि
सम्बोधन
स्तेनयितः / स्तेनयितृ
स्तेनयितृणी
स्तेनयितॄणि
द्वितीया
स्तेनयितृ
स्तेनयितृणी
स्तेनयितॄणि
तृतीया
स्तेनयित्रा / स्तेनयितृणा
स्तेनयितृभ्याम्
स्तेनयितृभिः
चतुर्थी
स्तेनयित्रे / स्तेनयितृणे
स्तेनयितृभ्याम्
स्तेनयितृभ्यः
पञ्चमी
स्तेनयितुः / स्तेनयितृणः
स्तेनयितृभ्याम्
स्तेनयितृभ्यः
षष्ठी
स्तेनयितुः / स्तेनयितृणः
स्तेनयित्रोः / स्तेनयितृणोः
स्तेनयितॄणाम्
सप्तमी
स्तेनयितरि / स्तेनयितृणि
स्तेनयित्रोः / स्तेनयितृणोः
स्तेनयितृषु
 
एक
द्वि
बहु
प्रथमा
स्तेनयितृ
स्तेनयितृणी
स्तेनयितॄणि
सम्बोधन
स्तेनयितः / स्तेनयितृ
स्तेनयितृणी
स्तेनयितॄणि
द्वितीया
स्तेनयितृ
स्तेनयितृणी
स्तेनयितॄणि
तृतीया
स्तेनयित्रा / स्तेनयितृणा
स्तेनयितृभ्याम्
स्तेनयितृभिः
चतुर्थी
स्तेनयित्रे / स्तेनयितृणे
स्तेनयितृभ्याम्
स्तेनयितृभ्यः
पञ्चमी
स्तेनयितुः / स्तेनयितृणः
स्तेनयितृभ्याम्
स्तेनयितृभ्यः
षष्ठी
स्तेनयितुः / स्तेनयितृणः
स्तेनयित्रोः / स्तेनयितृणोः
स्तेनयितॄणाम्
सप्तमी
स्तेनयितरि / स्तेनयितृणि
स्तेनयित्रोः / स्तेनयितृणोः
स्तेनयितृषु


अन्याः