स्तेनयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेनयत् / स्तेनयद्
स्तेनयन्ती
स्तेनयन्ति
सम्बोधन
स्तेनयत् / स्तेनयद्
स्तेनयन्ती
स्तेनयन्ति
द्वितीया
स्तेनयत् / स्तेनयद्
स्तेनयन्ती
स्तेनयन्ति
तृतीया
स्तेनयता
स्तेनयद्भ्याम्
स्तेनयद्भिः
चतुर्थी
स्तेनयते
स्तेनयद्भ्याम्
स्तेनयद्भ्यः
पञ्चमी
स्तेनयतः
स्तेनयद्भ्याम्
स्तेनयद्भ्यः
षष्ठी
स्तेनयतः
स्तेनयतोः
स्तेनयताम्
सप्तमी
स्तेनयति
स्तेनयतोः
स्तेनयत्सु
 
एक
द्वि
बहु
प्रथमा
स्तेनयत् / स्तेनयद्
स्तेनयन्ती
स्तेनयन्ति
सम्बोधन
स्तेनयत् / स्तेनयद्
स्तेनयन्ती
स्तेनयन्ति
द्वितीया
स्तेनयत् / स्तेनयद्
स्तेनयन्ती
स्तेनयन्ति
तृतीया
स्तेनयता
स्तेनयद्भ्याम्
स्तेनयद्भिः
चतुर्थी
स्तेनयते
स्तेनयद्भ्याम्
स्तेनयद्भ्यः
पञ्चमी
स्तेनयतः
स्तेनयद्भ्याम्
स्तेनयद्भ्यः
षष्ठी
स्तेनयतः
स्तेनयतोः
स्तेनयताम्
सप्तमी
स्तेनयति
स्तेनयतोः
स्तेनयत्सु


अन्याः