स्तेघितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तेघितृ
स्तेघितृणी
स्तेघितॄणि
सम्बोधन
स्तेघितः / स्तेघितृ
स्तेघितृणी
स्तेघितॄणि
द्वितीया
स्तेघितृ
स्तेघितृणी
स्तेघितॄणि
तृतीया
स्तेघित्रा / स्तेघितृणा
स्तेघितृभ्याम्
स्तेघितृभिः
चतुर्थी
स्तेघित्रे / स्तेघितृणे
स्तेघितृभ्याम्
स्तेघितृभ्यः
पञ्चमी
स्तेघितुः / स्तेघितृणः
स्तेघितृभ्याम्
स्तेघितृभ्यः
षष्ठी
स्तेघितुः / स्तेघितृणः
स्तेघित्रोः / स्तेघितृणोः
स्तेघितॄणाम्
सप्तमी
स्तेघितरि / स्तेघितृणि
स्तेघित्रोः / स्तेघितृणोः
स्तेघितृषु
 
एक
द्वि
बहु
प्रथमा
स्तेघितृ
स्तेघितृणी
स्तेघितॄणि
सम्बोधन
स्तेघितः / स्तेघितृ
स्तेघितृणी
स्तेघितॄणि
द्वितीया
स्तेघितृ
स्तेघितृणी
स्तेघितॄणि
तृतीया
स्तेघित्रा / स्तेघितृणा
स्तेघितृभ्याम्
स्तेघितृभिः
चतुर्थी
स्तेघित्रे / स्तेघितृणे
स्तेघितृभ्याम्
स्तेघितृभ्यः
पञ्चमी
स्तेघितुः / स्तेघितृणः
स्तेघितृभ्याम्
स्तेघितृभ्यः
षष्ठी
स्तेघितुः / स्तेघितृणः
स्तेघित्रोः / स्तेघितृणोः
स्तेघितॄणाम्
सप्तमी
स्तेघितरि / स्तेघितृणि
स्तेघित्रोः / स्तेघितृणोः
स्तेघितृषु


अन्याः